| Singular | Dual | Plural |
Nominative |
नृपकार्यम्
nṛpakāryam
|
नृपकार्ये
nṛpakārye
|
नृपकार्याणि
nṛpakāryāṇi
|
Vocative |
नृपकार्य
nṛpakārya
|
नृपकार्ये
nṛpakārye
|
नृपकार्याणि
nṛpakāryāṇi
|
Accusative |
नृपकार्यम्
nṛpakāryam
|
नृपकार्ये
nṛpakārye
|
नृपकार्याणि
nṛpakāryāṇi
|
Instrumental |
नृपकार्येण
nṛpakāryeṇa
|
नृपकार्याभ्याम्
nṛpakāryābhyām
|
नृपकार्यैः
nṛpakāryaiḥ
|
Dative |
नृपकार्याय
nṛpakāryāya
|
नृपकार्याभ्याम्
nṛpakāryābhyām
|
नृपकार्येभ्यः
nṛpakāryebhyaḥ
|
Ablative |
नृपकार्यात्
nṛpakāryāt
|
नृपकार्याभ्याम्
nṛpakāryābhyām
|
नृपकार्येभ्यः
nṛpakāryebhyaḥ
|
Genitive |
नृपकार्यस्य
nṛpakāryasya
|
नृपकार्ययोः
nṛpakāryayoḥ
|
नृपकार्याणाम्
nṛpakāryāṇām
|
Locative |
नृपकार्ये
nṛpakārye
|
नृपकार्ययोः
nṛpakāryayoḥ
|
नृपकार्येषु
nṛpakāryeṣu
|