| Singular | Dual | Plural |
Nominative |
नृपक्रिया
nṛpakriyā
|
नृपक्रिये
nṛpakriye
|
नृपक्रियाः
nṛpakriyāḥ
|
Vocative |
नृपक्रिये
nṛpakriye
|
नृपक्रिये
nṛpakriye
|
नृपक्रियाः
nṛpakriyāḥ
|
Accusative |
नृपक्रियाम्
nṛpakriyām
|
नृपक्रिये
nṛpakriye
|
नृपक्रियाः
nṛpakriyāḥ
|
Instrumental |
नृपक्रियया
nṛpakriyayā
|
नृपक्रियाभ्याम्
nṛpakriyābhyām
|
नृपक्रियाभिः
nṛpakriyābhiḥ
|
Dative |
नृपक्रियायै
nṛpakriyāyai
|
नृपक्रियाभ्याम्
nṛpakriyābhyām
|
नृपक्रियाभ्यः
nṛpakriyābhyaḥ
|
Ablative |
नृपक्रियायाः
nṛpakriyāyāḥ
|
नृपक्रियाभ्याम्
nṛpakriyābhyām
|
नृपक्रियाभ्यः
nṛpakriyābhyaḥ
|
Genitive |
नृपक्रियायाः
nṛpakriyāyāḥ
|
नृपक्रिययोः
nṛpakriyayoḥ
|
नृपक्रियाणाम्
nṛpakriyāṇām
|
Locative |
नृपक्रियायाम्
nṛpakriyāyām
|
नृपक्रिययोः
nṛpakriyayoḥ
|
नृपक्रियासु
nṛpakriyāsu
|