Sanskrit tools

Sanskrit declension


Declension of नृपत्व nṛpatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नृपत्वम् nṛpatvam
नृपत्वे nṛpatve
नृपत्वानि nṛpatvāni
Vocative नृपत्व nṛpatva
नृपत्वे nṛpatve
नृपत्वानि nṛpatvāni
Accusative नृपत्वम् nṛpatvam
नृपत्वे nṛpatve
नृपत्वानि nṛpatvāni
Instrumental नृपत्वेन nṛpatvena
नृपत्वाभ्याम् nṛpatvābhyām
नृपत्वैः nṛpatvaiḥ
Dative नृपत्वाय nṛpatvāya
नृपत्वाभ्याम् nṛpatvābhyām
नृपत्वेभ्यः nṛpatvebhyaḥ
Ablative नृपत्वात् nṛpatvāt
नृपत्वाभ्याम् nṛpatvābhyām
नृपत्वेभ्यः nṛpatvebhyaḥ
Genitive नृपत्वस्य nṛpatvasya
नृपत्वयोः nṛpatvayoḥ
नृपत्वानाम् nṛpatvānām
Locative नृपत्वे nṛpatve
नृपत्वयोः nṛpatvayoḥ
नृपत्वेषु nṛpatveṣu