Singular | Dual | Plural | |
Nominative |
नृपत्वम्
nṛpatvam |
नृपत्वे
nṛpatve |
नृपत्वानि
nṛpatvāni |
Vocative |
नृपत्व
nṛpatva |
नृपत्वे
nṛpatve |
नृपत्वानि
nṛpatvāni |
Accusative |
नृपत्वम्
nṛpatvam |
नृपत्वे
nṛpatve |
नृपत्वानि
nṛpatvāni |
Instrumental |
नृपत्वेन
nṛpatvena |
नृपत्वाभ्याम्
nṛpatvābhyām |
नृपत्वैः
nṛpatvaiḥ |
Dative |
नृपत्वाय
nṛpatvāya |
नृपत्वाभ्याम्
nṛpatvābhyām |
नृपत्वेभ्यः
nṛpatvebhyaḥ |
Ablative |
नृपत्वात्
nṛpatvāt |
नृपत्वाभ्याम्
nṛpatvābhyām |
नृपत्वेभ्यः
nṛpatvebhyaḥ |
Genitive |
नृपत्वस्य
nṛpatvasya |
नृपत्वयोः
nṛpatvayoḥ |
नृपत्वानाम्
nṛpatvānām |
Locative |
नृपत्वे
nṛpatve |
नृपत्वयोः
nṛpatvayoḥ |
नृपत्वेषु
nṛpatveṣu |