| Singular | Dual | Plural |
Nominative |
नृपद्रुमः
nṛpadrumaḥ
|
नृपद्रुमौ
nṛpadrumau
|
नृपद्रुमाः
nṛpadrumāḥ
|
Vocative |
नृपद्रुम
nṛpadruma
|
नृपद्रुमौ
nṛpadrumau
|
नृपद्रुमाः
nṛpadrumāḥ
|
Accusative |
नृपद्रुमम्
nṛpadrumam
|
नृपद्रुमौ
nṛpadrumau
|
नृपद्रुमान्
nṛpadrumān
|
Instrumental |
नृपद्रुमेण
nṛpadrumeṇa
|
नृपद्रुमाभ्याम्
nṛpadrumābhyām
|
नृपद्रुमैः
nṛpadrumaiḥ
|
Dative |
नृपद्रुमाय
nṛpadrumāya
|
नृपद्रुमाभ्याम्
nṛpadrumābhyām
|
नृपद्रुमेभ्यः
nṛpadrumebhyaḥ
|
Ablative |
नृपद्रुमात्
nṛpadrumāt
|
नृपद्रुमाभ्याम्
nṛpadrumābhyām
|
नृपद्रुमेभ्यः
nṛpadrumebhyaḥ
|
Genitive |
नृपद्रुमस्य
nṛpadrumasya
|
नृपद्रुमयोः
nṛpadrumayoḥ
|
नृपद्रुमाणाम्
nṛpadrumāṇām
|
Locative |
नृपद्रुमे
nṛpadrume
|
नृपद्रुमयोः
nṛpadrumayoḥ
|
नृपद्रुमेषु
nṛpadrumeṣu
|