Sanskrit tools

Sanskrit declension


Declension of नृपद्विष् nṛpadviṣ, f.

Reference(s): Müller p. 77, §174 - .
SingularDualPlural
Nominative नृपद्विट् nṛpadviṭ
नृपद्विषौ nṛpadviṣau
नृपद्विषः nṛpadviṣaḥ
Vocative नृपद्विट् nṛpadviṭ
नृपद्विषौ nṛpadviṣau
नृपद्विषः nṛpadviṣaḥ
Accusative नृपद्विषम् nṛpadviṣam
नृपद्विषौ nṛpadviṣau
नृपद्विषः nṛpadviṣaḥ
Instrumental नृपद्विषा nṛpadviṣā
नृपद्विड्भ्याम् nṛpadviḍbhyām
नृपद्विड्भिः nṛpadviḍbhiḥ
Dative नृपद्विषे nṛpadviṣe
नृपद्विड्भ्याम् nṛpadviḍbhyām
नृपद्विड्भ्यः nṛpadviḍbhyaḥ
Ablative नृपद्विषः nṛpadviṣaḥ
नृपद्विड्भ्याम् nṛpadviḍbhyām
नृपद्विड्भ्यः nṛpadviḍbhyaḥ
Genitive नृपद्विषः nṛpadviṣaḥ
नृपद्विषोः nṛpadviṣoḥ
नृपद्विषाम् nṛpadviṣām
Locative नृपद्विषि nṛpadviṣi
नृपद्विषोः nṛpadviṣoḥ
नृपद्विट्सु nṛpadviṭsu
नृपद्विट्त्सु nṛpadviṭtsu