| Singular | Dual | Plural |
Nominative |
नृपप्रियः
nṛpapriyaḥ
|
नृपप्रियौ
nṛpapriyau
|
नृपप्रियाः
nṛpapriyāḥ
|
Vocative |
नृपप्रिय
nṛpapriya
|
नृपप्रियौ
nṛpapriyau
|
नृपप्रियाः
nṛpapriyāḥ
|
Accusative |
नृपप्रियम्
nṛpapriyam
|
नृपप्रियौ
nṛpapriyau
|
नृपप्रियान्
nṛpapriyān
|
Instrumental |
नृपप्रियेण
nṛpapriyeṇa
|
नृपप्रियाभ्याम्
nṛpapriyābhyām
|
नृपप्रियैः
nṛpapriyaiḥ
|
Dative |
नृपप्रियाय
nṛpapriyāya
|
नृपप्रियाभ्याम्
nṛpapriyābhyām
|
नृपप्रियेभ्यः
nṛpapriyebhyaḥ
|
Ablative |
नृपप्रियात्
nṛpapriyāt
|
नृपप्रियाभ्याम्
nṛpapriyābhyām
|
नृपप्रियेभ्यः
nṛpapriyebhyaḥ
|
Genitive |
नृपप्रियस्य
nṛpapriyasya
|
नृपप्रिययोः
nṛpapriyayoḥ
|
नृपप्रियाणाम्
nṛpapriyāṇām
|
Locative |
नृपप्रिये
nṛpapriye
|
नृपप्रिययोः
nṛpapriyayoḥ
|
नृपप्रियेषु
nṛpapriyeṣu
|