| Singular | Dual | Plural |
Nominative |
नृपप्रिया
nṛpapriyā
|
नृपप्रिये
nṛpapriye
|
नृपप्रियाः
nṛpapriyāḥ
|
Vocative |
नृपप्रिये
nṛpapriye
|
नृपप्रिये
nṛpapriye
|
नृपप्रियाः
nṛpapriyāḥ
|
Accusative |
नृपप्रियाम्
nṛpapriyām
|
नृपप्रिये
nṛpapriye
|
नृपप्रियाः
nṛpapriyāḥ
|
Instrumental |
नृपप्रियया
nṛpapriyayā
|
नृपप्रियाभ्याम्
nṛpapriyābhyām
|
नृपप्रियाभिः
nṛpapriyābhiḥ
|
Dative |
नृपप्रियायै
nṛpapriyāyai
|
नृपप्रियाभ्याम्
nṛpapriyābhyām
|
नृपप्रियाभ्यः
nṛpapriyābhyaḥ
|
Ablative |
नृपप्रियायाः
nṛpapriyāyāḥ
|
नृपप्रियाभ्याम्
nṛpapriyābhyām
|
नृपप्रियाभ्यः
nṛpapriyābhyaḥ
|
Genitive |
नृपप्रियायाः
nṛpapriyāyāḥ
|
नृपप्रिययोः
nṛpapriyayoḥ
|
नृपप्रियाणाम्
nṛpapriyāṇām
|
Locative |
नृपप्रियायाम्
nṛpapriyāyām
|
नृपप्रिययोः
nṛpapriyayoḥ
|
नृपप्रियासु
nṛpapriyāsu
|