| Singular | Dual | Plural |
Nominative |
नृपप्रियफला
nṛpapriyaphalā
|
नृपप्रियफले
nṛpapriyaphale
|
नृपप्रियफलाः
nṛpapriyaphalāḥ
|
Vocative |
नृपप्रियफले
nṛpapriyaphale
|
नृपप्रियफले
nṛpapriyaphale
|
नृपप्रियफलाः
nṛpapriyaphalāḥ
|
Accusative |
नृपप्रियफलाम्
nṛpapriyaphalām
|
नृपप्रियफले
nṛpapriyaphale
|
नृपप्रियफलाः
nṛpapriyaphalāḥ
|
Instrumental |
नृपप्रियफलया
nṛpapriyaphalayā
|
नृपप्रियफलाभ्याम्
nṛpapriyaphalābhyām
|
नृपप्रियफलाभिः
nṛpapriyaphalābhiḥ
|
Dative |
नृपप्रियफलायै
nṛpapriyaphalāyai
|
नृपप्रियफलाभ्याम्
nṛpapriyaphalābhyām
|
नृपप्रियफलाभ्यः
nṛpapriyaphalābhyaḥ
|
Ablative |
नृपप्रियफलायाः
nṛpapriyaphalāyāḥ
|
नृपप्रियफलाभ्याम्
nṛpapriyaphalābhyām
|
नृपप्रियफलाभ्यः
nṛpapriyaphalābhyaḥ
|
Genitive |
नृपप्रियफलायाः
nṛpapriyaphalāyāḥ
|
नृपप्रियफलयोः
nṛpapriyaphalayoḥ
|
नृपप्रियफलानाम्
nṛpapriyaphalānām
|
Locative |
नृपप्रियफलायाम्
nṛpapriyaphalāyām
|
नृपप्रियफलयोः
nṛpapriyaphalayoḥ
|
नृपप्रियफलासु
nṛpapriyaphalāsu
|