| Singular | Dual | Plural |
Nominative |
नृपबदरम्
nṛpabadaram
|
नृपबदरे
nṛpabadare
|
नृपबदराणि
nṛpabadarāṇi
|
Vocative |
नृपबदर
nṛpabadara
|
नृपबदरे
nṛpabadare
|
नृपबदराणि
nṛpabadarāṇi
|
Accusative |
नृपबदरम्
nṛpabadaram
|
नृपबदरे
nṛpabadare
|
नृपबदराणि
nṛpabadarāṇi
|
Instrumental |
नृपबदरेण
nṛpabadareṇa
|
नृपबदराभ्याम्
nṛpabadarābhyām
|
नृपबदरैः
nṛpabadaraiḥ
|
Dative |
नृपबदराय
nṛpabadarāya
|
नृपबदराभ्याम्
nṛpabadarābhyām
|
नृपबदरेभ्यः
nṛpabadarebhyaḥ
|
Ablative |
नृपबदरात्
nṛpabadarāt
|
नृपबदराभ्याम्
nṛpabadarābhyām
|
नृपबदरेभ्यः
nṛpabadarebhyaḥ
|
Genitive |
नृपबदरस्य
nṛpabadarasya
|
नृपबदरयोः
nṛpabadarayoḥ
|
नृपबदराणाम्
nṛpabadarāṇām
|
Locative |
नृपबदरे
nṛpabadare
|
नृपबदरयोः
nṛpabadarayoḥ
|
नृपबदरेषु
nṛpabadareṣu
|