Sanskrit tools

Sanskrit declension


Declension of नृपलक्ष्मन् nṛpalakṣman, n.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative नृपलक्ष्म nṛpalakṣma
नृपलक्ष्मणी nṛpalakṣmaṇī
नृपलक्ष्माणि nṛpalakṣmāṇi
Vocative नृपलक्ष्म nṛpalakṣma
नृपलक्ष्मन् nṛpalakṣman
नृपलक्ष्मणी nṛpalakṣmaṇī
नृपलक्ष्माणि nṛpalakṣmāṇi
Accusative नृपलक्ष्म nṛpalakṣma
नृपलक्ष्मणी nṛpalakṣmaṇī
नृपलक्ष्माणि nṛpalakṣmāṇi
Instrumental नृपलक्ष्मणा nṛpalakṣmaṇā
नृपलक्ष्मभ्याम् nṛpalakṣmabhyām
नृपलक्ष्मभिः nṛpalakṣmabhiḥ
Dative नृपलक्ष्मणे nṛpalakṣmaṇe
नृपलक्ष्मभ्याम् nṛpalakṣmabhyām
नृपलक्ष्मभ्यः nṛpalakṣmabhyaḥ
Ablative नृपलक्ष्मणः nṛpalakṣmaṇaḥ
नृपलक्ष्मभ्याम् nṛpalakṣmabhyām
नृपलक्ष्मभ्यः nṛpalakṣmabhyaḥ
Genitive नृपलक्ष्मणः nṛpalakṣmaṇaḥ
नृपलक्ष्मणोः nṛpalakṣmaṇoḥ
नृपलक्ष्मणाम् nṛpalakṣmaṇām
Locative नृपलक्ष्मणि nṛpalakṣmaṇi
नृपलक्ष्मणोः nṛpalakṣmaṇoḥ
नृपलक्ष्मसु nṛpalakṣmasu