Sanskrit tools

Sanskrit declension


Declension of नृपलिङ्ग nṛpaliṅga, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नृपलिङ्गम् nṛpaliṅgam
नृपलिङ्गे nṛpaliṅge
नृपलिङ्गानि nṛpaliṅgāni
Vocative नृपलिङ्ग nṛpaliṅga
नृपलिङ्गे nṛpaliṅge
नृपलिङ्गानि nṛpaliṅgāni
Accusative नृपलिङ्गम् nṛpaliṅgam
नृपलिङ्गे nṛpaliṅge
नृपलिङ्गानि nṛpaliṅgāni
Instrumental नृपलिङ्गेन nṛpaliṅgena
नृपलिङ्गाभ्याम् nṛpaliṅgābhyām
नृपलिङ्गैः nṛpaliṅgaiḥ
Dative नृपलिङ्गाय nṛpaliṅgāya
नृपलिङ्गाभ्याम् nṛpaliṅgābhyām
नृपलिङ्गेभ्यः nṛpaliṅgebhyaḥ
Ablative नृपलिङ्गात् nṛpaliṅgāt
नृपलिङ्गाभ्याम् nṛpaliṅgābhyām
नृपलिङ्गेभ्यः nṛpaliṅgebhyaḥ
Genitive नृपलिङ्गस्य nṛpaliṅgasya
नृपलिङ्गयोः nṛpaliṅgayoḥ
नृपलिङ्गानाम् nṛpaliṅgānām
Locative नृपलिङ्गे nṛpaliṅge
नृपलिङ्गयोः nṛpaliṅgayoḥ
नृपलिङ्गेषु nṛpaliṅgeṣu