Sanskrit tools

Sanskrit declension


Declension of नृपलिङ्गधर nṛpaliṅgadhara, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नृपलिङ्गधरम् nṛpaliṅgadharam
नृपलिङ्गधरे nṛpaliṅgadhare
नृपलिङ्गधराणि nṛpaliṅgadharāṇi
Vocative नृपलिङ्गधर nṛpaliṅgadhara
नृपलिङ्गधरे nṛpaliṅgadhare
नृपलिङ्गधराणि nṛpaliṅgadharāṇi
Accusative नृपलिङ्गधरम् nṛpaliṅgadharam
नृपलिङ्गधरे nṛpaliṅgadhare
नृपलिङ्गधराणि nṛpaliṅgadharāṇi
Instrumental नृपलिङ्गधरेण nṛpaliṅgadhareṇa
नृपलिङ्गधराभ्याम् nṛpaliṅgadharābhyām
नृपलिङ्गधरैः nṛpaliṅgadharaiḥ
Dative नृपलिङ्गधराय nṛpaliṅgadharāya
नृपलिङ्गधराभ्याम् nṛpaliṅgadharābhyām
नृपलिङ्गधरेभ्यः nṛpaliṅgadharebhyaḥ
Ablative नृपलिङ्गधरात् nṛpaliṅgadharāt
नृपलिङ्गधराभ्याम् nṛpaliṅgadharābhyām
नृपलिङ्गधरेभ्यः nṛpaliṅgadharebhyaḥ
Genitive नृपलिङ्गधरस्य nṛpaliṅgadharasya
नृपलिङ्गधरयोः nṛpaliṅgadharayoḥ
नृपलिङ्गधराणाम् nṛpaliṅgadharāṇām
Locative नृपलिङ्गधरे nṛpaliṅgadhare
नृपलिङ्गधरयोः nṛpaliṅgadharayoḥ
नृपलिङ्गधरेषु nṛpaliṅgadhareṣu