| Singular | Dual | Plural |
Nominative |
नृपलिङ्गधरम्
nṛpaliṅgadharam
|
नृपलिङ्गधरे
nṛpaliṅgadhare
|
नृपलिङ्गधराणि
nṛpaliṅgadharāṇi
|
Vocative |
नृपलिङ्गधर
nṛpaliṅgadhara
|
नृपलिङ्गधरे
nṛpaliṅgadhare
|
नृपलिङ्गधराणि
nṛpaliṅgadharāṇi
|
Accusative |
नृपलिङ्गधरम्
nṛpaliṅgadharam
|
नृपलिङ्गधरे
nṛpaliṅgadhare
|
नृपलिङ्गधराणि
nṛpaliṅgadharāṇi
|
Instrumental |
नृपलिङ्गधरेण
nṛpaliṅgadhareṇa
|
नृपलिङ्गधराभ्याम्
nṛpaliṅgadharābhyām
|
नृपलिङ्गधरैः
nṛpaliṅgadharaiḥ
|
Dative |
नृपलिङ्गधराय
nṛpaliṅgadharāya
|
नृपलिङ्गधराभ्याम्
nṛpaliṅgadharābhyām
|
नृपलिङ्गधरेभ्यः
nṛpaliṅgadharebhyaḥ
|
Ablative |
नृपलिङ्गधरात्
nṛpaliṅgadharāt
|
नृपलिङ्गधराभ्याम्
nṛpaliṅgadharābhyām
|
नृपलिङ्गधरेभ्यः
nṛpaliṅgadharebhyaḥ
|
Genitive |
नृपलिङ्गधरस्य
nṛpaliṅgadharasya
|
नृपलिङ्गधरयोः
nṛpaliṅgadharayoḥ
|
नृपलिङ्गधराणाम्
nṛpaliṅgadharāṇām
|
Locative |
नृपलिङ्गधरे
nṛpaliṅgadhare
|
नृपलिङ्गधरयोः
nṛpaliṅgadharayoḥ
|
नृपलिङ्गधरेषु
nṛpaliṅgadhareṣu
|