| Singular | Dual | Plural |
Nominative |
नृपवल्लभः
nṛpavallabhaḥ
|
नृपवल्लभौ
nṛpavallabhau
|
नृपवल्लभाः
nṛpavallabhāḥ
|
Vocative |
नृपवल्लभ
nṛpavallabha
|
नृपवल्लभौ
nṛpavallabhau
|
नृपवल्लभाः
nṛpavallabhāḥ
|
Accusative |
नृपवल्लभम्
nṛpavallabham
|
नृपवल्लभौ
nṛpavallabhau
|
नृपवल्लभान्
nṛpavallabhān
|
Instrumental |
नृपवल्लभेन
nṛpavallabhena
|
नृपवल्लभाभ्याम्
nṛpavallabhābhyām
|
नृपवल्लभैः
nṛpavallabhaiḥ
|
Dative |
नृपवल्लभाय
nṛpavallabhāya
|
नृपवल्लभाभ्याम्
nṛpavallabhābhyām
|
नृपवल्लभेभ्यः
nṛpavallabhebhyaḥ
|
Ablative |
नृपवल्लभात्
nṛpavallabhāt
|
नृपवल्लभाभ्याम्
nṛpavallabhābhyām
|
नृपवल्लभेभ्यः
nṛpavallabhebhyaḥ
|
Genitive |
नृपवल्लभस्य
nṛpavallabhasya
|
नृपवल्लभयोः
nṛpavallabhayoḥ
|
नृपवल्लभानाम्
nṛpavallabhānām
|
Locative |
नृपवल्लभे
nṛpavallabhe
|
नृपवल्लभयोः
nṛpavallabhayoḥ
|
नृपवल्लभेषु
nṛpavallabheṣu
|