| Singular | Dual | Plural |
Nominative |
नृपवृक्षः
nṛpavṛkṣaḥ
|
नृपवृक्षौ
nṛpavṛkṣau
|
नृपवृक्षाः
nṛpavṛkṣāḥ
|
Vocative |
नृपवृक्ष
nṛpavṛkṣa
|
नृपवृक्षौ
nṛpavṛkṣau
|
नृपवृक्षाः
nṛpavṛkṣāḥ
|
Accusative |
नृपवृक्षम्
nṛpavṛkṣam
|
नृपवृक्षौ
nṛpavṛkṣau
|
नृपवृक्षान्
nṛpavṛkṣān
|
Instrumental |
नृपवृक्षेण
nṛpavṛkṣeṇa
|
नृपवृक्षाभ्याम्
nṛpavṛkṣābhyām
|
नृपवृक्षैः
nṛpavṛkṣaiḥ
|
Dative |
नृपवृक्षाय
nṛpavṛkṣāya
|
नृपवृक्षाभ्याम्
nṛpavṛkṣābhyām
|
नृपवृक्षेभ्यः
nṛpavṛkṣebhyaḥ
|
Ablative |
नृपवृक्षात्
nṛpavṛkṣāt
|
नृपवृक्षाभ्याम्
nṛpavṛkṣābhyām
|
नृपवृक्षेभ्यः
nṛpavṛkṣebhyaḥ
|
Genitive |
नृपवृक्षस्य
nṛpavṛkṣasya
|
नृपवृक्षयोः
nṛpavṛkṣayoḥ
|
नृपवृक्षाणाम्
nṛpavṛkṣāṇām
|
Locative |
नृपवृक्षे
nṛpavṛkṣe
|
नृपवृक्षयोः
nṛpavṛkṣayoḥ
|
नृपवृक्षेषु
nṛpavṛkṣeṣu
|