Sanskrit tools

Sanskrit declension


Declension of नृपवृक्ष nṛpavṛkṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नृपवृक्षः nṛpavṛkṣaḥ
नृपवृक्षौ nṛpavṛkṣau
नृपवृक्षाः nṛpavṛkṣāḥ
Vocative नृपवृक्ष nṛpavṛkṣa
नृपवृक्षौ nṛpavṛkṣau
नृपवृक्षाः nṛpavṛkṣāḥ
Accusative नृपवृक्षम् nṛpavṛkṣam
नृपवृक्षौ nṛpavṛkṣau
नृपवृक्षान् nṛpavṛkṣān
Instrumental नृपवृक्षेण nṛpavṛkṣeṇa
नृपवृक्षाभ्याम् nṛpavṛkṣābhyām
नृपवृक्षैः nṛpavṛkṣaiḥ
Dative नृपवृक्षाय nṛpavṛkṣāya
नृपवृक्षाभ्याम् nṛpavṛkṣābhyām
नृपवृक्षेभ्यः nṛpavṛkṣebhyaḥ
Ablative नृपवृक्षात् nṛpavṛkṣāt
नृपवृक्षाभ्याम् nṛpavṛkṣābhyām
नृपवृक्षेभ्यः nṛpavṛkṣebhyaḥ
Genitive नृपवृक्षस्य nṛpavṛkṣasya
नृपवृक्षयोः nṛpavṛkṣayoḥ
नृपवृक्षाणाम् nṛpavṛkṣāṇām
Locative नृपवृक्षे nṛpavṛkṣe
नृपवृक्षयोः nṛpavṛkṣayoḥ
नृपवृक्षेषु nṛpavṛkṣeṣu