Sanskrit tools

Sanskrit declension


Declension of नृपसुता nṛpasutā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नृपसुता nṛpasutā
नृपसुते nṛpasute
नृपसुताः nṛpasutāḥ
Vocative नृपसुते nṛpasute
नृपसुते nṛpasute
नृपसुताः nṛpasutāḥ
Accusative नृपसुताम् nṛpasutām
नृपसुते nṛpasute
नृपसुताः nṛpasutāḥ
Instrumental नृपसुतया nṛpasutayā
नृपसुताभ्याम् nṛpasutābhyām
नृपसुताभिः nṛpasutābhiḥ
Dative नृपसुतायै nṛpasutāyai
नृपसुताभ्याम् nṛpasutābhyām
नृपसुताभ्यः nṛpasutābhyaḥ
Ablative नृपसुतायाः nṛpasutāyāḥ
नृपसुताभ्याम् nṛpasutābhyām
नृपसुताभ्यः nṛpasutābhyaḥ
Genitive नृपसुतायाः nṛpasutāyāḥ
नृपसुतयोः nṛpasutayoḥ
नृपसुतानाम् nṛpasutānām
Locative नृपसुतायाम् nṛpasutāyām
नृपसुतयोः nṛpasutayoḥ
नृपसुतासु nṛpasutāsu