Singular | Dual | Plural | |
Nominative |
नृपसुता
nṛpasutā |
नृपसुते
nṛpasute |
नृपसुताः
nṛpasutāḥ |
Vocative |
नृपसुते
nṛpasute |
नृपसुते
nṛpasute |
नृपसुताः
nṛpasutāḥ |
Accusative |
नृपसुताम्
nṛpasutām |
नृपसुते
nṛpasute |
नृपसुताः
nṛpasutāḥ |
Instrumental |
नृपसुतया
nṛpasutayā |
नृपसुताभ्याम्
nṛpasutābhyām |
नृपसुताभिः
nṛpasutābhiḥ |
Dative |
नृपसुतायै
nṛpasutāyai |
नृपसुताभ्याम्
nṛpasutābhyām |
नृपसुताभ्यः
nṛpasutābhyaḥ |
Ablative |
नृपसुतायाः
nṛpasutāyāḥ |
नृपसुताभ्याम्
nṛpasutābhyām |
नृपसुताभ्यः
nṛpasutābhyaḥ |
Genitive |
नृपसुतायाः
nṛpasutāyāḥ |
नृपसुतयोः
nṛpasutayoḥ |
नृपसुतानाम्
nṛpasutānām |
Locative |
नृपसुतायाम्
nṛpasutāyām |
नृपसुतयोः
nṛpasutayoḥ |
नृपसुतासु
nṛpasutāsu |