| Singular | Dual | Plural |
Nominative |
नृपानुचरः
nṛpānucaraḥ
|
नृपानुचरौ
nṛpānucarau
|
नृपानुचराः
nṛpānucarāḥ
|
Vocative |
नृपानुचर
nṛpānucara
|
नृपानुचरौ
nṛpānucarau
|
नृपानुचराः
nṛpānucarāḥ
|
Accusative |
नृपानुचरम्
nṛpānucaram
|
नृपानुचरौ
nṛpānucarau
|
नृपानुचरान्
nṛpānucarān
|
Instrumental |
नृपानुचरेण
nṛpānucareṇa
|
नृपानुचराभ्याम्
nṛpānucarābhyām
|
नृपानुचरैः
nṛpānucaraiḥ
|
Dative |
नृपानुचराय
nṛpānucarāya
|
नृपानुचराभ्याम्
nṛpānucarābhyām
|
नृपानुचरेभ्यः
nṛpānucarebhyaḥ
|
Ablative |
नृपानुचरात्
nṛpānucarāt
|
नृपानुचराभ्याम्
nṛpānucarābhyām
|
नृपानुचरेभ्यः
nṛpānucarebhyaḥ
|
Genitive |
नृपानुचरस्य
nṛpānucarasya
|
नृपानुचरयोः
nṛpānucarayoḥ
|
नृपानुचराणाम्
nṛpānucarāṇām
|
Locative |
नृपानुचरे
nṛpānucare
|
नृपानुचरयोः
nṛpānucarayoḥ
|
नृपानुचरेषु
nṛpānucareṣu
|