Singular | Dual | Plural | |
Nominative |
नृपार्यमा
nṛpāryamā |
नृपार्यमणौ
nṛpāryamaṇau |
नृपार्यमणः
nṛpāryamaṇaḥ |
Vocative |
नृपार्यमन्
nṛpāryaman |
नृपार्यमणौ
nṛpāryamaṇau |
नृपार्यमनः
nṛpāryamanaḥ |
Accusative |
नृपार्यमणम्
nṛpāryamaṇam |
नृपार्यमणौ
nṛpāryamaṇau |
नृपार्यम्णः
nṛpāryamṇaḥ |
Instrumental |
नृपार्यम्णा
nṛpāryamṇā |
नृपार्यमभ्याम्
nṛpāryamabhyām |
नृपार्यमभिः
nṛpāryamabhiḥ |
Dative |
नृपार्यम्णे
nṛpāryamṇe |
नृपार्यमभ्याम्
nṛpāryamabhyām |
नृपार्यमभ्यः
nṛpāryamabhyaḥ |
Ablative |
नृपार्यम्णः
nṛpāryamṇaḥ |
नृपार्यमभ्याम्
nṛpāryamabhyām |
नृपार्यमभ्यः
nṛpāryamabhyaḥ |
Genitive |
नृपार्यम्णः
nṛpāryamṇaḥ |
नृपार्यम्णोः
nṛpāryamṇoḥ |
नृपार्यम्णाम्
nṛpāryamṇām |
Locative |
नृपार्यम्णि
nṛpāryamṇi नृपार्यमणि nṛpāryamaṇi |
नृपार्यम्णोः
nṛpāryamṇoḥ |
नृपार्यमसु
nṛpāryamasu |