Sanskrit tools

Sanskrit declension


Declension of नृपार्यमन् nṛpāryaman, m.

Reference(s): Müller p. 90, §201 - .
SingularDualPlural
Nominative नृपार्यमा nṛpāryamā
नृपार्यमणौ nṛpāryamaṇau
नृपार्यमणः nṛpāryamaṇaḥ
Vocative नृपार्यमन् nṛpāryaman
नृपार्यमणौ nṛpāryamaṇau
नृपार्यमनः nṛpāryamanaḥ
Accusative नृपार्यमणम् nṛpāryamaṇam
नृपार्यमणौ nṛpāryamaṇau
नृपार्यम्णः nṛpāryamṇaḥ
Instrumental नृपार्यम्णा nṛpāryamṇā
नृपार्यमभ्याम् nṛpāryamabhyām
नृपार्यमभिः nṛpāryamabhiḥ
Dative नृपार्यम्णे nṛpāryamṇe
नृपार्यमभ्याम् nṛpāryamabhyām
नृपार्यमभ्यः nṛpāryamabhyaḥ
Ablative नृपार्यम्णः nṛpāryamṇaḥ
नृपार्यमभ्याम् nṛpāryamabhyām
नृपार्यमभ्यः nṛpāryamabhyaḥ
Genitive नृपार्यम्णः nṛpāryamṇaḥ
नृपार्यम्णोः nṛpāryamṇoḥ
नृपार्यम्णाम् nṛpāryamṇām
Locative नृपार्यम्णि nṛpāryamṇi
नृपार्यमणि nṛpāryamaṇi
नृपार्यम्णोः nṛpāryamṇoḥ
नृपार्यमसु nṛpāryamasu