Singular | Dual | Plural | |
Nominative |
नृपेष्टः
nṛpeṣṭaḥ |
नृपेष्टौ
nṛpeṣṭau |
नृपेष्टाः
nṛpeṣṭāḥ |
Vocative |
नृपेष्ट
nṛpeṣṭa |
नृपेष्टौ
nṛpeṣṭau |
नृपेष्टाः
nṛpeṣṭāḥ |
Accusative |
नृपेष्टम्
nṛpeṣṭam |
नृपेष्टौ
nṛpeṣṭau |
नृपेष्टान्
nṛpeṣṭān |
Instrumental |
नृपेष्टेन
nṛpeṣṭena |
नृपेष्टाभ्याम्
nṛpeṣṭābhyām |
नृपेष्टैः
nṛpeṣṭaiḥ |
Dative |
नृपेष्टाय
nṛpeṣṭāya |
नृपेष्टाभ्याम्
nṛpeṣṭābhyām |
नृपेष्टेभ्यः
nṛpeṣṭebhyaḥ |
Ablative |
नृपेष्टात्
nṛpeṣṭāt |
नृपेष्टाभ्याम्
nṛpeṣṭābhyām |
नृपेष्टेभ्यः
nṛpeṣṭebhyaḥ |
Genitive |
नृपेष्टस्य
nṛpeṣṭasya |
नृपेष्टयोः
nṛpeṣṭayoḥ |
नृपेष्टानाम्
nṛpeṣṭānām |
Locative |
नृपेष्टे
nṛpeṣṭe |
नृपेष्टयोः
nṛpeṣṭayoḥ |
नृपेष्टेषु
nṛpeṣṭeṣu |