Sanskrit tools

Sanskrit declension


Declension of नृपेष्ट nṛpeṣṭa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नृपेष्टः nṛpeṣṭaḥ
नृपेष्टौ nṛpeṣṭau
नृपेष्टाः nṛpeṣṭāḥ
Vocative नृपेष्ट nṛpeṣṭa
नृपेष्टौ nṛpeṣṭau
नृपेष्टाः nṛpeṣṭāḥ
Accusative नृपेष्टम् nṛpeṣṭam
नृपेष्टौ nṛpeṣṭau
नृपेष्टान् nṛpeṣṭān
Instrumental नृपेष्टेन nṛpeṣṭena
नृपेष्टाभ्याम् nṛpeṣṭābhyām
नृपेष्टैः nṛpeṣṭaiḥ
Dative नृपेष्टाय nṛpeṣṭāya
नृपेष्टाभ्याम् nṛpeṣṭābhyām
नृपेष्टेभ्यः nṛpeṣṭebhyaḥ
Ablative नृपेष्टात् nṛpeṣṭāt
नृपेष्टाभ्याम् nṛpeṣṭābhyām
नृपेष्टेभ्यः nṛpeṣṭebhyaḥ
Genitive नृपेष्टस्य nṛpeṣṭasya
नृपेष्टयोः nṛpeṣṭayoḥ
नृपेष्टानाम् nṛpeṣṭānām
Locative नृपेष्टे nṛpeṣṭe
नृपेष्टयोः nṛpeṣṭayoḥ
नृपेष्टेषु nṛpeṣṭeṣu