Sanskrit tools

Sanskrit declension


Declension of नृपोचित nṛpocita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नृपोचितः nṛpocitaḥ
नृपोचितौ nṛpocitau
नृपोचिताः nṛpocitāḥ
Vocative नृपोचित nṛpocita
नृपोचितौ nṛpocitau
नृपोचिताः nṛpocitāḥ
Accusative नृपोचितम् nṛpocitam
नृपोचितौ nṛpocitau
नृपोचितान् nṛpocitān
Instrumental नृपोचितेन nṛpocitena
नृपोचिताभ्याम् nṛpocitābhyām
नृपोचितैः nṛpocitaiḥ
Dative नृपोचिताय nṛpocitāya
नृपोचिताभ्याम् nṛpocitābhyām
नृपोचितेभ्यः nṛpocitebhyaḥ
Ablative नृपोचितात् nṛpocitāt
नृपोचिताभ्याम् nṛpocitābhyām
नृपोचितेभ्यः nṛpocitebhyaḥ
Genitive नृपोचितस्य nṛpocitasya
नृपोचितयोः nṛpocitayoḥ
नृपोचितानाम् nṛpocitānām
Locative नृपोचिते nṛpocite
नृपोचितयोः nṛpocitayoḥ
नृपोचितेषु nṛpociteṣu