| Singular | Dual | Plural |
Nominative |
नृपोचितः
nṛpocitaḥ
|
नृपोचितौ
nṛpocitau
|
नृपोचिताः
nṛpocitāḥ
|
Vocative |
नृपोचित
nṛpocita
|
नृपोचितौ
nṛpocitau
|
नृपोचिताः
nṛpocitāḥ
|
Accusative |
नृपोचितम्
nṛpocitam
|
नृपोचितौ
nṛpocitau
|
नृपोचितान्
nṛpocitān
|
Instrumental |
नृपोचितेन
nṛpocitena
|
नृपोचिताभ्याम्
nṛpocitābhyām
|
नृपोचितैः
nṛpocitaiḥ
|
Dative |
नृपोचिताय
nṛpocitāya
|
नृपोचिताभ्याम्
nṛpocitābhyām
|
नृपोचितेभ्यः
nṛpocitebhyaḥ
|
Ablative |
नृपोचितात्
nṛpocitāt
|
नृपोचिताभ्याम्
nṛpocitābhyām
|
नृपोचितेभ्यः
nṛpocitebhyaḥ
|
Genitive |
नृपोचितस्य
nṛpocitasya
|
नृपोचितयोः
nṛpocitayoḥ
|
नृपोचितानाम्
nṛpocitānām
|
Locative |
नृपोचिते
nṛpocite
|
नृपोचितयोः
nṛpocitayoḥ
|
नृपोचितेषु
nṛpociteṣu
|