Sanskrit tools

Sanskrit declension


Declension of नृतु nṛtu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नृतुः nṛtuḥ
नृतू nṛtū
नृतवः nṛtavaḥ
Vocative नृतो nṛto
नृतू nṛtū
नृतवः nṛtavaḥ
Accusative नृतुम् nṛtum
नृतू nṛtū
नृतून् nṛtūn
Instrumental नृतुना nṛtunā
नृतुभ्याम् nṛtubhyām
नृतुभिः nṛtubhiḥ
Dative नृतवे nṛtave
नृतुभ्याम् nṛtubhyām
नृतुभ्यः nṛtubhyaḥ
Ablative नृतोः nṛtoḥ
नृतुभ्याम् nṛtubhyām
नृतुभ्यः nṛtubhyaḥ
Genitive नृतोः nṛtoḥ
नृत्वोः nṛtvoḥ
नृतूनाम् nṛtūnām
Locative नृतौ nṛtau
नृत्वोः nṛtvoḥ
नृतुषु nṛtuṣu