Sanskrit tools

Sanskrit declension


Declension of नृत्त nṛtta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नृत्तम् nṛttam
नृत्ते nṛtte
नृत्तानि nṛttāni
Vocative नृत्त nṛtta
नृत्ते nṛtte
नृत्तानि nṛttāni
Accusative नृत्तम् nṛttam
नृत्ते nṛtte
नृत्तानि nṛttāni
Instrumental नृत्तेन nṛttena
नृत्ताभ्याम् nṛttābhyām
नृत्तैः nṛttaiḥ
Dative नृत्ताय nṛttāya
नृत्ताभ्याम् nṛttābhyām
नृत्तेभ्यः nṛttebhyaḥ
Ablative नृत्तात् nṛttāt
नृत्ताभ्याम् nṛttābhyām
नृत्तेभ्यः nṛttebhyaḥ
Genitive नृत्तस्य nṛttasya
नृत्तयोः nṛttayoḥ
नृत्तानाम् nṛttānām
Locative नृत्ते nṛtte
नृत्तयोः nṛttayoḥ
नृत्तेषु nṛtteṣu