Sanskrit tools

Sanskrit declension


Declension of नृत्तज्ञ nṛttajña, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नृत्तज्ञः nṛttajñaḥ
नृत्तज्ञौ nṛttajñau
नृत्तज्ञाः nṛttajñāḥ
Vocative नृत्तज्ञ nṛttajña
नृत्तज्ञौ nṛttajñau
नृत्तज्ञाः nṛttajñāḥ
Accusative नृत्तज्ञम् nṛttajñam
नृत्तज्ञौ nṛttajñau
नृत्तज्ञान् nṛttajñān
Instrumental नृत्तज्ञेन nṛttajñena
नृत्तज्ञाभ्याम् nṛttajñābhyām
नृत्तज्ञैः nṛttajñaiḥ
Dative नृत्तज्ञाय nṛttajñāya
नृत्तज्ञाभ्याम् nṛttajñābhyām
नृत्तज्ञेभ्यः nṛttajñebhyaḥ
Ablative नृत्तज्ञात् nṛttajñāt
नृत्तज्ञाभ्याम् nṛttajñābhyām
नृत्तज्ञेभ्यः nṛttajñebhyaḥ
Genitive नृत्तज्ञस्य nṛttajñasya
नृत्तज्ञयोः nṛttajñayoḥ
नृत्तज्ञानाम् nṛttajñānām
Locative नृत्तज्ञे nṛttajñe
नृत्तज्ञयोः nṛttajñayoḥ
नृत्तज्ञेषु nṛttajñeṣu