Sanskrit tools

Sanskrit declension


Declension of नृत्तज्ञा nṛttajñā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नृत्तज्ञा nṛttajñā
नृत्तज्ञे nṛttajñe
नृत्तज्ञाः nṛttajñāḥ
Vocative नृत्तज्ञे nṛttajñe
नृत्तज्ञे nṛttajñe
नृत्तज्ञाः nṛttajñāḥ
Accusative नृत्तज्ञाम् nṛttajñām
नृत्तज्ञे nṛttajñe
नृत्तज्ञाः nṛttajñāḥ
Instrumental नृत्तज्ञया nṛttajñayā
नृत्तज्ञाभ्याम् nṛttajñābhyām
नृत्तज्ञाभिः nṛttajñābhiḥ
Dative नृत्तज्ञायै nṛttajñāyai
नृत्तज्ञाभ्याम् nṛttajñābhyām
नृत्तज्ञाभ्यः nṛttajñābhyaḥ
Ablative नृत्तज्ञायाः nṛttajñāyāḥ
नृत्तज्ञाभ्याम् nṛttajñābhyām
नृत्तज्ञाभ्यः nṛttajñābhyaḥ
Genitive नृत्तज्ञायाः nṛttajñāyāḥ
नृत्तज्ञयोः nṛttajñayoḥ
नृत्तज्ञानाम् nṛttajñānām
Locative नृत्तज्ञायाम् nṛttajñāyām
नृत्तज्ञयोः nṛttajñayoḥ
नृत्तज्ञासु nṛttajñāsu