Sanskrit tools

Sanskrit declension


Declension of नृत्तप्रयोग nṛttaprayoga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नृत्तप्रयोगः nṛttaprayogaḥ
नृत्तप्रयोगौ nṛttaprayogau
नृत्तप्रयोगाः nṛttaprayogāḥ
Vocative नृत्तप्रयोग nṛttaprayoga
नृत्तप्रयोगौ nṛttaprayogau
नृत्तप्रयोगाः nṛttaprayogāḥ
Accusative नृत्तप्रयोगम् nṛttaprayogam
नृत्तप्रयोगौ nṛttaprayogau
नृत्तप्रयोगान् nṛttaprayogān
Instrumental नृत्तप्रयोगेण nṛttaprayogeṇa
नृत्तप्रयोगाभ्याम् nṛttaprayogābhyām
नृत्तप्रयोगैः nṛttaprayogaiḥ
Dative नृत्तप्रयोगाय nṛttaprayogāya
नृत्तप्रयोगाभ्याम् nṛttaprayogābhyām
नृत्तप्रयोगेभ्यः nṛttaprayogebhyaḥ
Ablative नृत्तप्रयोगात् nṛttaprayogāt
नृत्तप्रयोगाभ्याम् nṛttaprayogābhyām
नृत्तप्रयोगेभ्यः nṛttaprayogebhyaḥ
Genitive नृत्तप्रयोगस्य nṛttaprayogasya
नृत्तप्रयोगयोः nṛttaprayogayoḥ
नृत्तप्रयोगाणाम् nṛttaprayogāṇām
Locative नृत्तप्रयोगे nṛttaprayoge
नृत्तप्रयोगयोः nṛttaprayogayoḥ
नृत्तप्रयोगेषु nṛttaprayogeṣu