Sanskrit tools

Sanskrit declension


Declension of नृत्तमय nṛttamaya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नृत्तमयम् nṛttamayam
नृत्तमये nṛttamaye
नृत्तमयानि nṛttamayāni
Vocative नृत्तमय nṛttamaya
नृत्तमये nṛttamaye
नृत्तमयानि nṛttamayāni
Accusative नृत्तमयम् nṛttamayam
नृत्तमये nṛttamaye
नृत्तमयानि nṛttamayāni
Instrumental नृत्तमयेन nṛttamayena
नृत्तमयाभ्याम् nṛttamayābhyām
नृत्तमयैः nṛttamayaiḥ
Dative नृत्तमयाय nṛttamayāya
नृत्तमयाभ्याम् nṛttamayābhyām
नृत्तमयेभ्यः nṛttamayebhyaḥ
Ablative नृत्तमयात् nṛttamayāt
नृत्तमयाभ्याम् nṛttamayābhyām
नृत्तमयेभ्यः nṛttamayebhyaḥ
Genitive नृत्तमयस्य nṛttamayasya
नृत्तमययोः nṛttamayayoḥ
नृत्तमयानाम् nṛttamayānām
Locative नृत्तमये nṛttamaye
नृत्तमययोः nṛttamayayoḥ
नृत्तमयेषु nṛttamayeṣu