Sanskrit tools

Sanskrit declension


Declension of नृत्यगीत nṛtyagīta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नृत्यगीतम् nṛtyagītam
नृत्यगीते nṛtyagīte
नृत्यगीतानि nṛtyagītāni
Vocative नृत्यगीत nṛtyagīta
नृत्यगीते nṛtyagīte
नृत्यगीतानि nṛtyagītāni
Accusative नृत्यगीतम् nṛtyagītam
नृत्यगीते nṛtyagīte
नृत्यगीतानि nṛtyagītāni
Instrumental नृत्यगीतेन nṛtyagītena
नृत्यगीताभ्याम् nṛtyagītābhyām
नृत्यगीतैः nṛtyagītaiḥ
Dative नृत्यगीताय nṛtyagītāya
नृत्यगीताभ्याम् nṛtyagītābhyām
नृत्यगीतेभ्यः nṛtyagītebhyaḥ
Ablative नृत्यगीतात् nṛtyagītāt
नृत्यगीताभ्याम् nṛtyagītābhyām
नृत्यगीतेभ्यः nṛtyagītebhyaḥ
Genitive नृत्यगीतस्य nṛtyagītasya
नृत्यगीतयोः nṛtyagītayoḥ
नृत्यगीतानाम् nṛtyagītānām
Locative नृत्यगीते nṛtyagīte
नृत्यगीतयोः nṛtyagītayoḥ
नृत्यगीतेषु nṛtyagīteṣu