| Singular | Dual | Plural |
Nominative |
नृत्यगीतवाद्यम्
nṛtyagītavādyam
|
नृत्यगीतवाद्ये
nṛtyagītavādye
|
नृत्यगीतवाद्यानि
nṛtyagītavādyāni
|
Vocative |
नृत्यगीतवाद्य
nṛtyagītavādya
|
नृत्यगीतवाद्ये
nṛtyagītavādye
|
नृत्यगीतवाद्यानि
nṛtyagītavādyāni
|
Accusative |
नृत्यगीतवाद्यम्
nṛtyagītavādyam
|
नृत्यगीतवाद्ये
nṛtyagītavādye
|
नृत्यगीतवाद्यानि
nṛtyagītavādyāni
|
Instrumental |
नृत्यगीतवाद्येन
nṛtyagītavādyena
|
नृत्यगीतवाद्याभ्याम्
nṛtyagītavādyābhyām
|
नृत्यगीतवाद्यैः
nṛtyagītavādyaiḥ
|
Dative |
नृत्यगीतवाद्याय
nṛtyagītavādyāya
|
नृत्यगीतवाद्याभ्याम्
nṛtyagītavādyābhyām
|
नृत्यगीतवाद्येभ्यः
nṛtyagītavādyebhyaḥ
|
Ablative |
नृत्यगीतवाद्यात्
nṛtyagītavādyāt
|
नृत्यगीतवाद्याभ्याम्
nṛtyagītavādyābhyām
|
नृत्यगीतवाद्येभ्यः
nṛtyagītavādyebhyaḥ
|
Genitive |
नृत्यगीतवाद्यस्य
nṛtyagītavādyasya
|
नृत्यगीतवाद्ययोः
nṛtyagītavādyayoḥ
|
नृत्यगीतवाद्यानाम्
nṛtyagītavādyānām
|
Locative |
नृत्यगीतवाद्ये
nṛtyagītavādye
|
नृत्यगीतवाद्ययोः
nṛtyagītavādyayoḥ
|
नृत्यगीतवाद्येषु
nṛtyagītavādyeṣu
|