Sanskrit tools

Sanskrit declension


Declension of नृत्यगीतवाद्य nṛtyagītavādya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नृत्यगीतवाद्यम् nṛtyagītavādyam
नृत्यगीतवाद्ये nṛtyagītavādye
नृत्यगीतवाद्यानि nṛtyagītavādyāni
Vocative नृत्यगीतवाद्य nṛtyagītavādya
नृत्यगीतवाद्ये nṛtyagītavādye
नृत्यगीतवाद्यानि nṛtyagītavādyāni
Accusative नृत्यगीतवाद्यम् nṛtyagītavādyam
नृत्यगीतवाद्ये nṛtyagītavādye
नृत्यगीतवाद्यानि nṛtyagītavādyāni
Instrumental नृत्यगीतवाद्येन nṛtyagītavādyena
नृत्यगीतवाद्याभ्याम् nṛtyagītavādyābhyām
नृत्यगीतवाद्यैः nṛtyagītavādyaiḥ
Dative नृत्यगीतवाद्याय nṛtyagītavādyāya
नृत्यगीतवाद्याभ्याम् nṛtyagītavādyābhyām
नृत्यगीतवाद्येभ्यः nṛtyagītavādyebhyaḥ
Ablative नृत्यगीतवाद्यात् nṛtyagītavādyāt
नृत्यगीतवाद्याभ्याम् nṛtyagītavādyābhyām
नृत्यगीतवाद्येभ्यः nṛtyagītavādyebhyaḥ
Genitive नृत्यगीतवाद्यस्य nṛtyagītavādyasya
नृत्यगीतवाद्ययोः nṛtyagītavādyayoḥ
नृत्यगीतवाद्यानाम् nṛtyagītavādyānām
Locative नृत्यगीतवाद्ये nṛtyagītavādye
नृत्यगीतवाद्ययोः nṛtyagītavādyayoḥ
नृत्यगीतवाद्येषु nṛtyagītavādyeṣu