| Singular | Dual | Plural |
Nominative |
नृत्यप्रिया
nṛtyapriyā
|
नृत्यप्रिये
nṛtyapriye
|
नृत्यप्रियाः
nṛtyapriyāḥ
|
Vocative |
नृत्यप्रिये
nṛtyapriye
|
नृत्यप्रिये
nṛtyapriye
|
नृत्यप्रियाः
nṛtyapriyāḥ
|
Accusative |
नृत्यप्रियाम्
nṛtyapriyām
|
नृत्यप्रिये
nṛtyapriye
|
नृत्यप्रियाः
nṛtyapriyāḥ
|
Instrumental |
नृत्यप्रियया
nṛtyapriyayā
|
नृत्यप्रियाभ्याम्
nṛtyapriyābhyām
|
नृत्यप्रियाभिः
nṛtyapriyābhiḥ
|
Dative |
नृत्यप्रियायै
nṛtyapriyāyai
|
नृत्यप्रियाभ्याम्
nṛtyapriyābhyām
|
नृत्यप्रियाभ्यः
nṛtyapriyābhyaḥ
|
Ablative |
नृत्यप्रियायाः
nṛtyapriyāyāḥ
|
नृत्यप्रियाभ्याम्
nṛtyapriyābhyām
|
नृत्यप्रियाभ्यः
nṛtyapriyābhyaḥ
|
Genitive |
नृत्यप्रियायाः
nṛtyapriyāyāḥ
|
नृत्यप्रिययोः
nṛtyapriyayoḥ
|
नृत्यप्रियाणाम्
nṛtyapriyāṇām
|
Locative |
नृत्यप्रियायाम्
nṛtyapriyāyām
|
नृत्यप्रिययोः
nṛtyapriyayoḥ
|
नृत्यप्रियासु
nṛtyapriyāsu
|