Sanskrit tools

Sanskrit declension


Declension of नृत्यस्थान nṛtyasthāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नृत्यस्थानम् nṛtyasthānam
नृत्यस्थाने nṛtyasthāne
नृत्यस्थानानि nṛtyasthānāni
Vocative नृत्यस्थान nṛtyasthāna
नृत्यस्थाने nṛtyasthāne
नृत्यस्थानानि nṛtyasthānāni
Accusative नृत्यस्थानम् nṛtyasthānam
नृत्यस्थाने nṛtyasthāne
नृत्यस्थानानि nṛtyasthānāni
Instrumental नृत्यस्थानेन nṛtyasthānena
नृत्यस्थानाभ्याम् nṛtyasthānābhyām
नृत्यस्थानैः nṛtyasthānaiḥ
Dative नृत्यस्थानाय nṛtyasthānāya
नृत्यस्थानाभ्याम् nṛtyasthānābhyām
नृत्यस्थानेभ्यः nṛtyasthānebhyaḥ
Ablative नृत्यस्थानात् nṛtyasthānāt
नृत्यस्थानाभ्याम् nṛtyasthānābhyām
नृत्यस्थानेभ्यः nṛtyasthānebhyaḥ
Genitive नृत्यस्थानस्य nṛtyasthānasya
नृत्यस्थानयोः nṛtyasthānayoḥ
नृत्यस्थानानाम् nṛtyasthānānām
Locative नृत्यस्थाने nṛtyasthāne
नृत्यस्थानयोः nṛtyasthānayoḥ
नृत्यस्थानेषु nṛtyasthāneṣu