| Singular | Dual | Plural |
Nominative |
नृत्यस्थानम्
nṛtyasthānam
|
नृत्यस्थाने
nṛtyasthāne
|
नृत्यस्थानानि
nṛtyasthānāni
|
Vocative |
नृत्यस्थान
nṛtyasthāna
|
नृत्यस्थाने
nṛtyasthāne
|
नृत्यस्थानानि
nṛtyasthānāni
|
Accusative |
नृत्यस्थानम्
nṛtyasthānam
|
नृत्यस्थाने
nṛtyasthāne
|
नृत्यस्थानानि
nṛtyasthānāni
|
Instrumental |
नृत्यस्थानेन
nṛtyasthānena
|
नृत्यस्थानाभ्याम्
nṛtyasthānābhyām
|
नृत्यस्थानैः
nṛtyasthānaiḥ
|
Dative |
नृत्यस्थानाय
nṛtyasthānāya
|
नृत्यस्थानाभ्याम्
nṛtyasthānābhyām
|
नृत्यस्थानेभ्यः
nṛtyasthānebhyaḥ
|
Ablative |
नृत्यस्थानात्
nṛtyasthānāt
|
नृत्यस्थानाभ्याम्
nṛtyasthānābhyām
|
नृत्यस्थानेभ्यः
nṛtyasthānebhyaḥ
|
Genitive |
नृत्यस्थानस्य
nṛtyasthānasya
|
नृत्यस्थानयोः
nṛtyasthānayoḥ
|
नृत्यस्थानानाम्
nṛtyasthānānām
|
Locative |
नृत्यस्थाने
nṛtyasthāne
|
नृत्यस्थानयोः
nṛtyasthānayoḥ
|
नृत्यस्थानेषु
nṛtyasthāneṣu
|