Sanskrit tools

Sanskrit declension


Declension of नृत्येक्षण nṛtyekṣaṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नृत्येक्षणम् nṛtyekṣaṇam
नृत्येक्षणे nṛtyekṣaṇe
नृत्येक्षणानि nṛtyekṣaṇāni
Vocative नृत्येक्षण nṛtyekṣaṇa
नृत्येक्षणे nṛtyekṣaṇe
नृत्येक्षणानि nṛtyekṣaṇāni
Accusative नृत्येक्षणम् nṛtyekṣaṇam
नृत्येक्षणे nṛtyekṣaṇe
नृत्येक्षणानि nṛtyekṣaṇāni
Instrumental नृत्येक्षणेन nṛtyekṣaṇena
नृत्येक्षणाभ्याम् nṛtyekṣaṇābhyām
नृत्येक्षणैः nṛtyekṣaṇaiḥ
Dative नृत्येक्षणाय nṛtyekṣaṇāya
नृत्येक्षणाभ्याम् nṛtyekṣaṇābhyām
नृत्येक्षणेभ्यः nṛtyekṣaṇebhyaḥ
Ablative नृत्येक्षणात् nṛtyekṣaṇāt
नृत्येक्षणाभ्याम् nṛtyekṣaṇābhyām
नृत्येक्षणेभ्यः nṛtyekṣaṇebhyaḥ
Genitive नृत्येक्षणस्य nṛtyekṣaṇasya
नृत्येक्षणयोः nṛtyekṣaṇayoḥ
नृत्येक्षणानाम् nṛtyekṣaṇānām
Locative नृत्येक्षणे nṛtyekṣaṇe
नृत्येक्षणयोः nṛtyekṣaṇayoḥ
नृत्येक्षणेषु nṛtyekṣaṇeṣu