Sanskrit tools

Sanskrit declension


Declension of नृमणा nṛmaṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नृमणा nṛmaṇā
नृमणे nṛmaṇe
नृमणाः nṛmaṇāḥ
Vocative नृमणे nṛmaṇe
नृमणे nṛmaṇe
नृमणाः nṛmaṇāḥ
Accusative नृमणाम् nṛmaṇām
नृमणे nṛmaṇe
नृमणाः nṛmaṇāḥ
Instrumental नृमणया nṛmaṇayā
नृमणाभ्याम् nṛmaṇābhyām
नृमणाभिः nṛmaṇābhiḥ
Dative नृमणायै nṛmaṇāyai
नृमणाभ्याम् nṛmaṇābhyām
नृमणाभ्यः nṛmaṇābhyaḥ
Ablative नृमणायाः nṛmaṇāyāḥ
नृमणाभ्याम् nṛmaṇābhyām
नृमणाभ्यः nṛmaṇābhyaḥ
Genitive नृमणायाः nṛmaṇāyāḥ
नृमणयोः nṛmaṇayoḥ
नृमणानाम् nṛmaṇānām
Locative नृमणायाम् nṛmaṇāyām
नृमणयोः nṛmaṇayoḥ
नृमणासु nṛmaṇāsu