Sanskrit tools

Sanskrit declension


Declension of नेक्षण nekṣaṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नेक्षणम् nekṣaṇam
नेक्षणे nekṣaṇe
नेक्षणानि nekṣaṇāni
Vocative नेक्षण nekṣaṇa
नेक्षणे nekṣaṇe
नेक्षणानि nekṣaṇāni
Accusative नेक्षणम् nekṣaṇam
नेक्षणे nekṣaṇe
नेक्षणानि nekṣaṇāni
Instrumental नेक्षणेन nekṣaṇena
नेक्षणाभ्याम् nekṣaṇābhyām
नेक्षणैः nekṣaṇaiḥ
Dative नेक्षणाय nekṣaṇāya
नेक्षणाभ्याम् nekṣaṇābhyām
नेक्षणेभ्यः nekṣaṇebhyaḥ
Ablative नेक्षणात् nekṣaṇāt
नेक्षणाभ्याम् nekṣaṇābhyām
नेक्षणेभ्यः nekṣaṇebhyaḥ
Genitive नेक्षणस्य nekṣaṇasya
नेक्षणयोः nekṣaṇayoḥ
नेक्षणानाम् nekṣaṇānām
Locative नेक्षणे nekṣaṇe
नेक्षणयोः nekṣaṇayoḥ
नेक्षणेषु nekṣaṇeṣu