Sanskrit tools

Sanskrit declension


Declension of नेतव्य netavya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नेतव्यः netavyaḥ
नेतव्यौ netavyau
नेतव्याः netavyāḥ
Vocative नेतव्य netavya
नेतव्यौ netavyau
नेतव्याः netavyāḥ
Accusative नेतव्यम् netavyam
नेतव्यौ netavyau
नेतव्यान् netavyān
Instrumental नेतव्येन netavyena
नेतव्याभ्याम् netavyābhyām
नेतव्यैः netavyaiḥ
Dative नेतव्याय netavyāya
नेतव्याभ्याम् netavyābhyām
नेतव्येभ्यः netavyebhyaḥ
Ablative नेतव्यात् netavyāt
नेतव्याभ्याम् netavyābhyām
नेतव्येभ्यः netavyebhyaḥ
Genitive नेतव्यस्य netavyasya
नेतव्ययोः netavyayoḥ
नेतव्यानाम् netavyānām
Locative नेतव्ये netavye
नेतव्ययोः netavyayoḥ
नेतव्येषु netavyeṣu