Sanskrit tools

Sanskrit declension


Declension of नेतृ netṛ, n.

Reference(s): Müller p. 113, §235 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominative नेतृ netṛ
नेतृणी netṛṇī
नेतॄणि netṝṇi
Vocative नेतः netaḥ
नेतारौ netārau
नेतारः netāraḥ
Accusative नेतारम् netāram
नेतारौ netārau
नेतॄन् netṝn
Instrumental नेतृणा netṛṇā
नेत्रा netrā
नेतृभ्याम् netṛbhyām
नेतृभिः netṛbhiḥ
Dative नेतृणे netṛṇe
नेत्रे netre
नेतृभ्याम् netṛbhyām
नेतृभ्यः netṛbhyaḥ
Ablative नेतृणः netṛṇaḥ
नेतुः netuḥ
नेतृभ्याम् netṛbhyām
नेतृभ्यः netṛbhyaḥ
Genitive नेतृणः netṛṇaḥ
नेतुः netuḥ
नेतृणोः netṛṇoḥ
नेत्रोः netroḥ
नेतॄणाम् netṝṇām
Locative नेतृणि netṛṇi
नेतरि netari
नेतृणोः netṛṇoḥ
नेत्रोः netroḥ
नेतृषु netṛṣu