Sanskrit tools

Sanskrit declension


Declension of नेतृमत् netṛmat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative नेतृमान् netṛmān
नेतृमन्तौ netṛmantau
नेतृमन्तः netṛmantaḥ
Vocative नेतृमन् netṛman
नेतृमन्तौ netṛmantau
नेतृमन्तः netṛmantaḥ
Accusative नेतृमन्तम् netṛmantam
नेतृमन्तौ netṛmantau
नेतृमतः netṛmataḥ
Instrumental नेतृमता netṛmatā
नेतृमद्भ्याम् netṛmadbhyām
नेतृमद्भिः netṛmadbhiḥ
Dative नेतृमते netṛmate
नेतृमद्भ्याम् netṛmadbhyām
नेतृमद्भ्यः netṛmadbhyaḥ
Ablative नेतृमतः netṛmataḥ
नेतृमद्भ्याम् netṛmadbhyām
नेतृमद्भ्यः netṛmadbhyaḥ
Genitive नेतृमतः netṛmataḥ
नेतृमतोः netṛmatoḥ
नेतृमताम् netṛmatām
Locative नेतृमति netṛmati
नेतृमतोः netṛmatoḥ
नेतृमत्सु netṛmatsu