Sanskrit tools

Sanskrit declension


Declension of नेतृमत् netṛmat, n.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative नेतृमत् netṛmat
नेतृमती netṛmatī
नेतृमन्ति netṛmanti
Vocative नेतृमत् netṛmat
नेतृमती netṛmatī
नेतृमन्ति netṛmanti
Accusative नेतृमत् netṛmat
नेतृमती netṛmatī
नेतृमन्ति netṛmanti
Instrumental नेतृमता netṛmatā
नेतृमद्भ्याम् netṛmadbhyām
नेतृमद्भिः netṛmadbhiḥ
Dative नेतृमते netṛmate
नेतृमद्भ्याम् netṛmadbhyām
नेतृमद्भ्यः netṛmadbhyaḥ
Ablative नेतृमतः netṛmataḥ
नेतृमद्भ्याम् netṛmadbhyām
नेतृमद्भ्यः netṛmadbhyaḥ
Genitive नेतृमतः netṛmataḥ
नेतृमतोः netṛmatoḥ
नेतृमताम् netṛmatām
Locative नेतृमति netṛmati
नेतृमतोः netṛmatoḥ
नेतृमत्सु netṛmatsu