| Singular | Dual | Plural |
Nominative |
नेत्रकनीनिका
netrakanīnikā
|
नेत्रकनीनिके
netrakanīnike
|
नेत्रकनीनिकाः
netrakanīnikāḥ
|
Vocative |
नेत्रकनीनिके
netrakanīnike
|
नेत्रकनीनिके
netrakanīnike
|
नेत्रकनीनिकाः
netrakanīnikāḥ
|
Accusative |
नेत्रकनीनिकाम्
netrakanīnikām
|
नेत्रकनीनिके
netrakanīnike
|
नेत्रकनीनिकाः
netrakanīnikāḥ
|
Instrumental |
नेत्रकनीनिकया
netrakanīnikayā
|
नेत्रकनीनिकाभ्याम्
netrakanīnikābhyām
|
नेत्रकनीनिकाभिः
netrakanīnikābhiḥ
|
Dative |
नेत्रकनीनिकायै
netrakanīnikāyai
|
नेत्रकनीनिकाभ्याम्
netrakanīnikābhyām
|
नेत्रकनीनिकाभ्यः
netrakanīnikābhyaḥ
|
Ablative |
नेत्रकनीनिकायाः
netrakanīnikāyāḥ
|
नेत्रकनीनिकाभ्याम्
netrakanīnikābhyām
|
नेत्रकनीनिकाभ्यः
netrakanīnikābhyaḥ
|
Genitive |
नेत्रकनीनिकायाः
netrakanīnikāyāḥ
|
नेत्रकनीनिकयोः
netrakanīnikayoḥ
|
नेत्रकनीनिकानाम्
netrakanīnikānām
|
Locative |
नेत्रकनीनिकायाम्
netrakanīnikāyām
|
नेत्रकनीनिकयोः
netrakanīnikayoḥ
|
नेत्रकनीनिकासु
netrakanīnikāsu
|