Sanskrit tools

Sanskrit declension


Declension of नेत्रगोचर netragocara, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नेत्रगोचरम् netragocaram
नेत्रगोचरे netragocare
नेत्रगोचराणि netragocarāṇi
Vocative नेत्रगोचर netragocara
नेत्रगोचरे netragocare
नेत्रगोचराणि netragocarāṇi
Accusative नेत्रगोचरम् netragocaram
नेत्रगोचरे netragocare
नेत्रगोचराणि netragocarāṇi
Instrumental नेत्रगोचरेण netragocareṇa
नेत्रगोचराभ्याम् netragocarābhyām
नेत्रगोचरैः netragocaraiḥ
Dative नेत्रगोचराय netragocarāya
नेत्रगोचराभ्याम् netragocarābhyām
नेत्रगोचरेभ्यः netragocarebhyaḥ
Ablative नेत्रगोचरात् netragocarāt
नेत्रगोचराभ्याम् netragocarābhyām
नेत्रगोचरेभ्यः netragocarebhyaḥ
Genitive नेत्रगोचरस्य netragocarasya
नेत्रगोचरयोः netragocarayoḥ
नेत्रगोचराणाम् netragocarāṇām
Locative नेत्रगोचरे netragocare
नेत्रगोचरयोः netragocarayoḥ
नेत्रगोचरेषु netragocareṣu