| Singular | Dual | Plural |
Nominative |
नेत्रच्छदः
netracchadaḥ
|
नेत्रच्छदौ
netracchadau
|
नेत्रच्छदाः
netracchadāḥ
|
Vocative |
नेत्रच्छद
netracchada
|
नेत्रच्छदौ
netracchadau
|
नेत्रच्छदाः
netracchadāḥ
|
Accusative |
नेत्रच्छदम्
netracchadam
|
नेत्रच्छदौ
netracchadau
|
नेत्रच्छदान्
netracchadān
|
Instrumental |
नेत्रच्छदेन
netracchadena
|
नेत्रच्छदाभ्याम्
netracchadābhyām
|
नेत्रच्छदैः
netracchadaiḥ
|
Dative |
नेत्रच्छदाय
netracchadāya
|
नेत्रच्छदाभ्याम्
netracchadābhyām
|
नेत्रच्छदेभ्यः
netracchadebhyaḥ
|
Ablative |
नेत्रच्छदात्
netracchadāt
|
नेत्रच्छदाभ्याम्
netracchadābhyām
|
नेत्रच्छदेभ्यः
netracchadebhyaḥ
|
Genitive |
नेत्रच्छदस्य
netracchadasya
|
नेत्रच्छदयोः
netracchadayoḥ
|
नेत्रच्छदानाम्
netracchadānām
|
Locative |
नेत्रच्छदे
netracchade
|
नेत्रच्छदयोः
netracchadayoḥ
|
नेत्रच्छदेषु
netracchadeṣu
|