| Singular | Dual | Plural |
Nominative |
नेत्रसंकोचनम्
netrasaṁkocanam
|
नेत्रसंकोचने
netrasaṁkocane
|
नेत्रसंकोचनानि
netrasaṁkocanāni
|
Vocative |
नेत्रसंकोचन
netrasaṁkocana
|
नेत्रसंकोचने
netrasaṁkocane
|
नेत्रसंकोचनानि
netrasaṁkocanāni
|
Accusative |
नेत्रसंकोचनम्
netrasaṁkocanam
|
नेत्रसंकोचने
netrasaṁkocane
|
नेत्रसंकोचनानि
netrasaṁkocanāni
|
Instrumental |
नेत्रसंकोचनेन
netrasaṁkocanena
|
नेत्रसंकोचनाभ्याम्
netrasaṁkocanābhyām
|
नेत्रसंकोचनैः
netrasaṁkocanaiḥ
|
Dative |
नेत्रसंकोचनाय
netrasaṁkocanāya
|
नेत्रसंकोचनाभ्याम्
netrasaṁkocanābhyām
|
नेत्रसंकोचनेभ्यः
netrasaṁkocanebhyaḥ
|
Ablative |
नेत्रसंकोचनात्
netrasaṁkocanāt
|
नेत्रसंकोचनाभ्याम्
netrasaṁkocanābhyām
|
नेत्रसंकोचनेभ्यः
netrasaṁkocanebhyaḥ
|
Genitive |
नेत्रसंकोचनस्य
netrasaṁkocanasya
|
नेत्रसंकोचनयोः
netrasaṁkocanayoḥ
|
नेत्रसंकोचनानाम्
netrasaṁkocanānām
|
Locative |
नेत्रसंकोचने
netrasaṁkocane
|
नेत्रसंकोचनयोः
netrasaṁkocanayoḥ
|
नेत्रसंकोचनेषु
netrasaṁkocaneṣu
|