Sanskrit tools

Sanskrit declension


Declension of नैपातिक naipātika, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नैपातिकः naipātikaḥ
नैपातिकौ naipātikau
नैपातिकाः naipātikāḥ
Vocative नैपातिक naipātika
नैपातिकौ naipātikau
नैपातिकाः naipātikāḥ
Accusative नैपातिकम् naipātikam
नैपातिकौ naipātikau
नैपातिकान् naipātikān
Instrumental नैपातिकेन naipātikena
नैपातिकाभ्याम् naipātikābhyām
नैपातिकैः naipātikaiḥ
Dative नैपातिकाय naipātikāya
नैपातिकाभ्याम् naipātikābhyām
नैपातिकेभ्यः naipātikebhyaḥ
Ablative नैपातिकात् naipātikāt
नैपातिकाभ्याम् naipātikābhyām
नैपातिकेभ्यः naipātikebhyaḥ
Genitive नैपातिकस्य naipātikasya
नैपातिकयोः naipātikayoḥ
नैपातिकानाम् naipātikānām
Locative नैपातिके naipātike
नैपातिकयोः naipātikayoḥ
नैपातिकेषु naipātikeṣu