Singular | Dual | Plural | |
Nominative |
नैपुणः
naipuṇaḥ |
नैपुणौ
naipuṇau |
नैपुणाः
naipuṇāḥ |
Vocative |
नैपुण
naipuṇa |
नैपुणौ
naipuṇau |
नैपुणाः
naipuṇāḥ |
Accusative |
नैपुणम्
naipuṇam |
नैपुणौ
naipuṇau |
नैपुणान्
naipuṇān |
Instrumental |
नैपुणेन
naipuṇena |
नैपुणाभ्याम्
naipuṇābhyām |
नैपुणैः
naipuṇaiḥ |
Dative |
नैपुणाय
naipuṇāya |
नैपुणाभ्याम्
naipuṇābhyām |
नैपुणेभ्यः
naipuṇebhyaḥ |
Ablative |
नैपुणात्
naipuṇāt |
नैपुणाभ्याम्
naipuṇābhyām |
नैपुणेभ्यः
naipuṇebhyaḥ |
Genitive |
नैपुणस्य
naipuṇasya |
नैपुणयोः
naipuṇayoḥ |
नैपुणानाम्
naipuṇānām |
Locative |
नैपुणे
naipuṇe |
नैपुणयोः
naipuṇayoḥ |
नैपुणेषु
naipuṇeṣu |