| Singular | Dual | Plural |
Nominative |
नैमग्नका
naimagnakā
|
नैमग्नके
naimagnake
|
नैमग्नकाः
naimagnakāḥ
|
Vocative |
नैमग्नके
naimagnake
|
नैमग्नके
naimagnake
|
नैमग्नकाः
naimagnakāḥ
|
Accusative |
नैमग्नकाम्
naimagnakām
|
नैमग्नके
naimagnake
|
नैमग्नकाः
naimagnakāḥ
|
Instrumental |
नैमग्नकया
naimagnakayā
|
नैमग्नकाभ्याम्
naimagnakābhyām
|
नैमग्नकाभिः
naimagnakābhiḥ
|
Dative |
नैमग्नकायै
naimagnakāyai
|
नैमग्नकाभ्याम्
naimagnakābhyām
|
नैमग्नकाभ्यः
naimagnakābhyaḥ
|
Ablative |
नैमग्नकायाः
naimagnakāyāḥ
|
नैमग्नकाभ्याम्
naimagnakābhyām
|
नैमग्नकाभ्यः
naimagnakābhyaḥ
|
Genitive |
नैमग्नकायाः
naimagnakāyāḥ
|
नैमग्नकयोः
naimagnakayoḥ
|
नैमग्नकानाम्
naimagnakānām
|
Locative |
नैमग्नकायाम्
naimagnakāyām
|
नैमग्नकयोः
naimagnakayoḥ
|
नैमग्नकासु
naimagnakāsu
|