Sanskrit tools

Sanskrit declension


Declension of नैमन्त्रणक naimantraṇaka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नैमन्त्रणकम् naimantraṇakam
नैमन्त्रणके naimantraṇake
नैमन्त्रणकानि naimantraṇakāni
Vocative नैमन्त्रणक naimantraṇaka
नैमन्त्रणके naimantraṇake
नैमन्त्रणकानि naimantraṇakāni
Accusative नैमन्त्रणकम् naimantraṇakam
नैमन्त्रणके naimantraṇake
नैमन्त्रणकानि naimantraṇakāni
Instrumental नैमन्त्रणकेन naimantraṇakena
नैमन्त्रणकाभ्याम् naimantraṇakābhyām
नैमन्त्रणकैः naimantraṇakaiḥ
Dative नैमन्त्रणकाय naimantraṇakāya
नैमन्त्रणकाभ्याम् naimantraṇakābhyām
नैमन्त्रणकेभ्यः naimantraṇakebhyaḥ
Ablative नैमन्त्रणकात् naimantraṇakāt
नैमन्त्रणकाभ्याम् naimantraṇakābhyām
नैमन्त्रणकेभ्यः naimantraṇakebhyaḥ
Genitive नैमन्त्रणकस्य naimantraṇakasya
नैमन्त्रणकयोः naimantraṇakayoḥ
नैमन्त्रणकानाम् naimantraṇakānām
Locative नैमन्त्रणके naimantraṇake
नैमन्त्रणकयोः naimantraṇakayoḥ
नैमन्त्रणकेषु naimantraṇakeṣu