Sanskrit tools

Sanskrit declension


Declension of नैमिष naimiṣa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नैमिषम् naimiṣam
नैमिषे naimiṣe
नैमिषाणि naimiṣāṇi
Vocative नैमिष naimiṣa
नैमिषे naimiṣe
नैमिषाणि naimiṣāṇi
Accusative नैमिषम् naimiṣam
नैमिषे naimiṣe
नैमिषाणि naimiṣāṇi
Instrumental नैमिषेण naimiṣeṇa
नैमिषाभ्याम् naimiṣābhyām
नैमिषैः naimiṣaiḥ
Dative नैमिषाय naimiṣāya
नैमिषाभ्याम् naimiṣābhyām
नैमिषेभ्यः naimiṣebhyaḥ
Ablative नैमिषात् naimiṣāt
नैमिषाभ्याम् naimiṣābhyām
नैमिषेभ्यः naimiṣebhyaḥ
Genitive नैमिषस्य naimiṣasya
नैमिषयोः naimiṣayoḥ
नैमिषाणाम् naimiṣāṇām
Locative नैमिषे naimiṣe
नैमिषयोः naimiṣayoḥ
नैमिषेषु naimiṣeṣu