| Singular | Dual | Plural |
Nominative |
नैमिषकाननम्
naimiṣakānanam
|
नैमिषकानने
naimiṣakānane
|
नैमिषकाननानि
naimiṣakānanāni
|
Vocative |
नैमिषकानन
naimiṣakānana
|
नैमिषकानने
naimiṣakānane
|
नैमिषकाननानि
naimiṣakānanāni
|
Accusative |
नैमिषकाननम्
naimiṣakānanam
|
नैमिषकानने
naimiṣakānane
|
नैमिषकाननानि
naimiṣakānanāni
|
Instrumental |
नैमिषकाननेन
naimiṣakānanena
|
नैमिषकाननाभ्याम्
naimiṣakānanābhyām
|
नैमिषकाननैः
naimiṣakānanaiḥ
|
Dative |
नैमिषकाननाय
naimiṣakānanāya
|
नैमिषकाननाभ्याम्
naimiṣakānanābhyām
|
नैमिषकाननेभ्यः
naimiṣakānanebhyaḥ
|
Ablative |
नैमिषकाननात्
naimiṣakānanāt
|
नैमिषकाननाभ्याम्
naimiṣakānanābhyām
|
नैमिषकाननेभ्यः
naimiṣakānanebhyaḥ
|
Genitive |
नैमिषकाननस्य
naimiṣakānanasya
|
नैमिषकाननयोः
naimiṣakānanayoḥ
|
नैमिषकाननानाम्
naimiṣakānanānām
|
Locative |
नैमिषकानने
naimiṣakānane
|
नैमिषकाननयोः
naimiṣakānanayoḥ
|
नैमिषकाननेषु
naimiṣakānaneṣu
|