Sanskrit tools

Sanskrit declension


Declension of नैमिषकुञ्ज naimiṣakuñja, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नैमिषकुञ्जम् naimiṣakuñjam
नैमिषकुञ्जे naimiṣakuñje
नैमिषकुञ्जानि naimiṣakuñjāni
Vocative नैमिषकुञ्ज naimiṣakuñja
नैमिषकुञ्जे naimiṣakuñje
नैमिषकुञ्जानि naimiṣakuñjāni
Accusative नैमिषकुञ्जम् naimiṣakuñjam
नैमिषकुञ्जे naimiṣakuñje
नैमिषकुञ्जानि naimiṣakuñjāni
Instrumental नैमिषकुञ्जेन naimiṣakuñjena
नैमिषकुञ्जाभ्याम् naimiṣakuñjābhyām
नैमिषकुञ्जैः naimiṣakuñjaiḥ
Dative नैमिषकुञ्जाय naimiṣakuñjāya
नैमिषकुञ्जाभ्याम् naimiṣakuñjābhyām
नैमिषकुञ्जेभ्यः naimiṣakuñjebhyaḥ
Ablative नैमिषकुञ्जात् naimiṣakuñjāt
नैमिषकुञ्जाभ्याम् naimiṣakuñjābhyām
नैमिषकुञ्जेभ्यः naimiṣakuñjebhyaḥ
Genitive नैमिषकुञ्जस्य naimiṣakuñjasya
नैमिषकुञ्जयोः naimiṣakuñjayoḥ
नैमिषकुञ्जानाम् naimiṣakuñjānām
Locative नैमिषकुञ्जे naimiṣakuñje
नैमिषकुञ्जयोः naimiṣakuñjayoḥ
नैमिषकुञ्जेषु naimiṣakuñjeṣu