Sanskrit tools

Sanskrit declension


Declension of नैमिषायन naimiṣāyana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नैमिषायनः naimiṣāyanaḥ
नैमिषायनौ naimiṣāyanau
नैमिषायनाः naimiṣāyanāḥ
Vocative नैमिषायन naimiṣāyana
नैमिषायनौ naimiṣāyanau
नैमिषायनाः naimiṣāyanāḥ
Accusative नैमिषायनम् naimiṣāyanam
नैमिषायनौ naimiṣāyanau
नैमिषायनान् naimiṣāyanān
Instrumental नैमिषायनेन naimiṣāyanena
नैमिषायनाभ्याम् naimiṣāyanābhyām
नैमिषायनैः naimiṣāyanaiḥ
Dative नैमिषायनाय naimiṣāyanāya
नैमिषायनाभ्याम् naimiṣāyanābhyām
नैमिषायनेभ्यः naimiṣāyanebhyaḥ
Ablative नैमिषायनात् naimiṣāyanāt
नैमिषायनाभ्याम् naimiṣāyanābhyām
नैमिषायनेभ्यः naimiṣāyanebhyaḥ
Genitive नैमिषायनस्य naimiṣāyanasya
नैमिषायनयोः naimiṣāyanayoḥ
नैमिषायनानाम् naimiṣāyanānām
Locative नैमिषायने naimiṣāyane
नैमिषायनयोः naimiṣāyanayoḥ
नैमिषायनेषु naimiṣāyaneṣu