Sanskrit tools

Sanskrit declension


Declension of नैमिषायना naimiṣāyanā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नैमिषायना naimiṣāyanā
नैमिषायने naimiṣāyane
नैमिषायनाः naimiṣāyanāḥ
Vocative नैमिषायने naimiṣāyane
नैमिषायने naimiṣāyane
नैमिषायनाः naimiṣāyanāḥ
Accusative नैमिषायनाम् naimiṣāyanām
नैमिषायने naimiṣāyane
नैमिषायनाः naimiṣāyanāḥ
Instrumental नैमिषायनया naimiṣāyanayā
नैमिषायनाभ्याम् naimiṣāyanābhyām
नैमिषायनाभिः naimiṣāyanābhiḥ
Dative नैमिषायनायै naimiṣāyanāyai
नैमिषायनाभ्याम् naimiṣāyanābhyām
नैमिषायनाभ्यः naimiṣāyanābhyaḥ
Ablative नैमिषायनायाः naimiṣāyanāyāḥ
नैमिषायनाभ्याम् naimiṣāyanābhyām
नैमिषायनाभ्यः naimiṣāyanābhyaḥ
Genitive नैमिषायनायाः naimiṣāyanāyāḥ
नैमिषायनयोः naimiṣāyanayoḥ
नैमिषायनानाम् naimiṣāyanānām
Locative नैमिषायनायाम् naimiṣāyanāyām
नैमिषायनयोः naimiṣāyanayoḥ
नैमिषायनासु naimiṣāyanāsu