| Singular | Dual | Plural |
Nominative |
नैमिषायनम्
naimiṣāyanam
|
नैमिषायने
naimiṣāyane
|
नैमिषायनानि
naimiṣāyanāni
|
Vocative |
नैमिषायन
naimiṣāyana
|
नैमिषायने
naimiṣāyane
|
नैमिषायनानि
naimiṣāyanāni
|
Accusative |
नैमिषायनम्
naimiṣāyanam
|
नैमिषायने
naimiṣāyane
|
नैमिषायनानि
naimiṣāyanāni
|
Instrumental |
नैमिषायनेन
naimiṣāyanena
|
नैमिषायनाभ्याम्
naimiṣāyanābhyām
|
नैमिषायनैः
naimiṣāyanaiḥ
|
Dative |
नैमिषायनाय
naimiṣāyanāya
|
नैमिषायनाभ्याम्
naimiṣāyanābhyām
|
नैमिषायनेभ्यः
naimiṣāyanebhyaḥ
|
Ablative |
नैमिषायनात्
naimiṣāyanāt
|
नैमिषायनाभ्याम्
naimiṣāyanābhyām
|
नैमिषायनेभ्यः
naimiṣāyanebhyaḥ
|
Genitive |
नैमिषायनस्य
naimiṣāyanasya
|
नैमिषायनयोः
naimiṣāyanayoḥ
|
नैमिषायनानाम्
naimiṣāyanānām
|
Locative |
नैमिषायने
naimiṣāyane
|
नैमिषायनयोः
naimiṣāyanayoḥ
|
नैमिषायनेषु
naimiṣāyaneṣu
|